Chandakanivartano nāma ṣaṣṭhaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

छन्दकनिवर्तनो नाम षष्ठः सर्गः

CANTO VI



tato muhūrtābhyudite

jagaccakṣuṣi bhāskare|

bhārgavasyāśramapadaṃ

sa dadarśa nṛṇāṃ varaḥ||1||



suptaviśvastahariṇaṃ

svasthasthitavihaṅgamam|

viśrānta iva yaddṛṣṭvā

kṛtārtha iva cābhavat||2||



sa vismayanivṛttyartha

tapaḥpūjārthameva ca|

svāṃ cānuvartitā rakṣa-

nnaśvapṛṣṭhādavatārat||3||



avatīrya ca pasparśa

nistīrṇamiti vājinam|

chandakaṃ cāvravītprītaḥ

snāpayanniva cakṣuṣā||4||



imaṃ tārkṣyopamajavaṃ

turaṅgamanugacchatā|

darśitā saumya madbhakti-

rvikramaścāyamātmanaḥ||5||



sarvathāsmyanyakāryo'pi

gṛhīto bhavatā hṛdi|

bhartusnehaśca yasyāya-

mīdṛśaḥ śaktireva ca||6||



asnigdho'pi samartho'sti

niḥsāmarthyo'pi bhaktimān|

bhaktimāṃścaiva śaktaśca

durlabhastvadvidho bhuvi||7||



tatprīto'smi tavānena

mahābhāgena karmaṇā|

yasya te mayi bhāvo'yaṃ

phalebhyo'pi parāṅmukhaḥ||8||



ko janasya phalasthasya

na syādabhimukho janaḥ|

janībhavati bhūyiṣṭhaṃ

svajano'pi viparyaye||9||



kulārtha dhāryate putraḥ

poṣārtha sevyate pitā|

āśayācchilaṣyati jaga-

nnāsti niṣkāraṇā svatā||10||



kimuktvā bahu saṃkṣepā-

tkṛtaṃ me sumahatpriyam|

nivartasvāśvamādāya

saṃprāpto'smīpsitaṃ padam||11||



ityuktvā sa mahābāhu-

ranuśaṃsacikīrṣayā|

bhūṣaṇānyavamucyāsmai

saṃtaptamanase dadau||12||



mukuṭāddīpakarmāṇaṃ

maṇīmādāya bhāsvaram|

bruvanvākyamidaṃ tasthau

sāṃditya iva mandaraḥ||13||



anena maṇinā chanda

praṇamya bahuśo nṛpaḥ|

vijñāpyo'muktaviśrambhaṃ

saṃtāpavinivṛttaye||14||



janmamaraṇanāśārtha

praviṣṭo'smi tapovanam|

na khalu svargatarṣeṇa

nāsnehena na manyunā||15||



tadevamabhiniṣkrāntaṃ

na māṃ śocitumarhasi|

bhūtvāpi hi ciraṃ śleṣaḥ

kālena na bhaviṣyati||16||



dhruvo yasmācca viśleṣa-

stasmānmokṣāya me matiḥ|

viprayogaḥ kathaṃ na syād

bhūyo'pi svajanāditi||17||



śokatyāgāya niṣkrāntaṃ

na māṃ śocitumarhasi|

śokahetuṣu kāmeṣu

saktāḥ śocyāstu rāgiṇaḥ||18||



ayaṃ ca kila pūrveṣā-

masmākaṃ niścayaḥ sthiraḥ|

iti dāyādyabhūtena

na śocyo'smi pathā vrajan||19||



bhavanti hyarthadāyādāḥ

puruṣasya viparyaye|

pṛthivyāṃ dharmadāyādāḥ

durlabhāstu na santi vā||20||



yadapi syādasamaye

yāto vanamasāviti|

akālo nāsti dharmasya

jīvite cañcale sati||21||



tasmādadyaiva me śreya-

ścetavyamiti niścayaḥ|

jīvite ko hi viśrambho

mṛtyau pratyarthini sthite||22||



evamādi tvayā saumya

vijñāpyo vasudhādhipaḥ|

prayatethāstathā caiva

yathā māṃ na smaredāpi||23||



api nairguṇyamasmākaṃ

vācyaṃ narapatau tvayā|

nairguṇyāttyajyate snehaḥ

snehatyāgānna śocyate||24||



iti vākyamidaṃ śrutvā

chandaḥ saṃtāpaviklavaḥ|

bāṣpagrathitayā vācā

pratyuvāca kṛtāñjaliḥ||25||



anena ta va bhāvena

bāndhavāyāsadāyinā|

bhartaḥ sīdati me ceto

nadīpaṅka iva dvipaḥ||26||



kasya notpādayedbāṣpaṃ

niścayaste'yamīdṛśaḥ|

ayomaye'pi hṛdaye

kiṃ punaḥ snehaviklave||27||



vimānaśayanārhaṃ hi

saukumāryamidaṃ kva ca|

kharadarbhāṅkuravatī

tapovanamahī kva ca||28||



śrutvā tu vyavasāyaṃ te

yadaśvo'yaṃ mayāhṛtaḥ|

balātkāreṇa tannātha

daivenaivāsmi kāritaḥ||29||



kathaṃ hyātmavaśo jānan

vyavasāyamimaṃ tava|

upānayeyaṃ turagaṃ

śokaṃ kapilavāstunaḥ||30||



tannārhasi mahābāho

vihātuṃ putralālasam|

snigdhaṃ vṛddhaṃ ca rājānaṃ

saddharmamiva nāstikaḥ||31||



saṃvardhanapariśrāntāṃ

dvitīyāṃ tāṃ ca mātaram|

devīṃ nārhasi vismartu

kṛtaghna iva satkriyām||32||



bālaputrāṃ guṇavartī

kulaślādhyāṃ pativratām|

devīmarhasi na tyaktuṃ

klībaḥ prāptāmiva śriyam||33||



putraṃ yāśodharaṃ ślādhyaṃ

yaśodharmabhṛtāṃ varam|

bālamarhasi na tyaktuṃ

vyasanīvottamaṃ yaśaḥ||34||



atha bandhuṃ ca rājyaṃ ca

tyaktumeva kṛtā matiḥ|

māṃ nārhasi vibho tyaktuṃ

tvatpādau hi gatirmama||35||



nāsmi yātuṃ puraṃ śakto

dahyamānena cetasā|

tvāmaraṇye parityajya

sumantra iva rāghavam||36||



kiṃ hi vakṣyati māṃ rājā

tvadṛte nagaraṃ gatam|

vakṣyāmyucitadarśitvā-

tkiṃ tavāntaḥpurāṇi vā||37||



yadapyātthāpi nairguṇyaṃ

vācyaṃ narapatāviti|

kiṃ tadvakṣyāmyabhūtaṃ te

nirdoṣasya muneriva||38||



hṛdayena salajjena

jivhayā sajjamānayā|

ahaṃ yadapi vā brūyāṃ

kastacchraddhātumarhati||39||



yo hi candramasastaikṣṇyaṃ

kathayecchraddadhīta vā|

sa doṣāṃstava doṣajña

kathayecchraddadhīta vā||40||



sānukrośasya satataṃ

nityaṃ karuṇavedinaḥ|

snigdhatyāgo na sadṛśo

nivartasva prasīda me||41||



iti śokābhibhūtasya

śrutvā chandasya bhāṣitam|

svasthaḥ paramayā dhṛtyā

jagāda vadatāṃ varaḥ||42||



madviyogaṃ prati cchanda

saṃtāpastyajyatāmayam|

nānābhāvo hi niyataṃ

pṛthagjātiṣu dehiṣu||43||



svajanaṃ yadyapi snehā-

nna tyajeyamahaṃ svayam|

mṛtyuranyonyamavaśā-

nasmān saṃtyājayiṣyati||44||



mahatyā tṛṣṇayā duḥkhai-

rgarbheṇāsmi yayā dhṛtaḥ|

tasyā niṣphalayatnāyāḥ

kvāhaṃ mātuḥ kva sā mama||45||



vāsavṛkṣe samāgamya

vigacchanti yathāṇḍajāḥ|

niyataṃ viprayogānta-

stathā bhūtasamāgamaḥ||46||



sametya ca yathā bhūyo

vyapayānti balāhakāḥ|

saṃyogo viprayogaśca

tathā me prāṇināṃ mataḥ||47||



yasmādyāti ca loko'yaṃ

vipralabhya paraṃparam|

mamattvaṃ na kṣamaṃ tasmā-

tsvapnabhūte samāgame||48||



sahajena viyujyante

parṇarāgeṇa pādapāḥ|

anyenānyasya viśleṣaḥ

kiṃ punarna bhaviṣyati||49||



tadevaṃ sati saṃtāpaṃ

mā kārṣī saumya gamyatām|

lambate yadi tu sneho

gatvāpi punarāvraja||50||



brūyāścāsmatkṛtāpekṣaṃ

janaṃ kapilavāstuni|

tyajyatāṃ tagdataḥ snehaḥ|

śrūyatāṃ cāsya niścayaḥ||51||



kṣiprameṣyati vā kṛtvā

janmamṛtyukṣayaṃ kila|

akṛtārtho nirārambho

nidhanaṃ yāsyatīti vā||52||



iti tasya vacaḥ śrutvā

kanthakasturagottamaḥ|

jivhayā lilihe pādau

bāṣpamuṣṇaṃ mumoca ca||53||



jālinā svastikāṅkena

cakramadhyena pāṇinā|

āmamarśa kumārastaṃ

babhāṣe ca vayasyavat||54||



muñca kanthaka mā bāṣpaṃ

darśiteyaṃ sadaśvatā|

mṛṣyatāṃ saphalaḥ śīghraṃ

śramaste'yaṃ bhaviṣyati||55||



maṇitsaruṃ chandakahastasaṃsthaṃ

tataḥ sa dhīro niśitaṃ gṛhītvā

kośādasiṃ kañcanabhakticitraṃ

bilādivaśīviṣamudbabarha||56||



niṣkāsya taṃ cotpalapattranīlaṃ

ciccheda citraṃ mukuṭaṃ sakeśam|

vikīryamāṇāṃśukamantarīkṣe

cikṣepa cainaṃ sarasīva haṃsam||57||



pūjābhilāṣeṇa ca bāhumānyā-

ddivaukasastaṃ jagṛhuḥ praviddham|

yathāvadenaṃ divi devasaṅghā

divyairviśeṣairmahayāṃ ca cakruḥ||58||



muktvā tvalaṃkārakalatravattāṃ

śrīvipravāsaṃ śirasaśca kṛtvā|

dṛṣṭvāṃśukaṃ kāñcanahaṃsacinhaṃ

vanyaṃ sa dhīro'bhicakāṅkṣa vāsaḥ||59||



tato mṛgavyādhanapurdivaukā

bhāvaṃ viditvāsya viśuddhabhāvaḥ|

kāṣāyavastro'bhiyayau samīpaṃ

taṃ śākyarājaprabhavo'bhyuvāca||60||



śivaṃ ca kāṣāyamṛṣidhvajaste

na yujyate hiṃsramidaṃ dhanuśca|

tatsaumya yadyasti na saktiratra

mahyaṃ prayacchedamidaṃ gṛhāṇa||61||



vyādho'bravītkāmada kāmamārā-

danena viśvāsya mṛgāgnihanmi|

arthastu śakropama yadyanena

hanta pratīcchānaya śuklametat||62||



pareṇa harṣeṇa tataḥ sa vanyaṃ

jagrāha vāso'śukamutsasarja|

vyādhastu divyaṃ vapureva bibhra-

ttacchuklamādāya divaṃ jagāma||63||



tataḥ kumāraśca sa cāśvagopa-

stasmiṃstathā yāti visismiyāte|

āraṇyake vāsasi caiva bhūya-

stasminnakārṣṭā bahumānamāśu||64||



chandaṃ tataḥ sāśrumukhaṃ visṛjya

kāṣāyasaṃbhṛddhṛtikīrtibhṛtsaḥ|

yenāśramastena yayau mahātmā

saṃdhyābhrasaṃvīta ivoḍurājaḥ||65||



tatastathā bhartari rājyaniḥspṛhe

tapovanaṃ yāti vivarṇavāsasi|

bhujau samutkṣipya tataḥ sa vājibhṛd

bhṛśaṃ vicukrośa papāta ca kṣitau||66||



vilokya bhūyaśca ruroda sasvaraṃ

hayaṃ bhujābhyāmupaguhya kanthakam|

tato nirāśo vilapananmuhurmuhu-

ryayau śarīreṇa puraṃ na cetasā||67||



kvacitpradadhyau vilalāpa ca kvacit

kvacitpracaskhāla papāta ca kvacit|

ato vrajan bhaktivaśena duḥkhita-

ścacāra bavhīravaśaḥ pathi kriyāḥ||68||



iti buddhacarite mahākāvye

chandakanivartano nāma ṣaṣṭhaḥ sargaḥ||6||